G 28-11 Kubjikāsiddhilakṣmīpūjā

Manuscript culture infobox

Filmed in: G 28/11
Title: Kubjikāsiddhilakṣmīpūjā
Dimensions: 24.5 x 8.7 cm x 104 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. G 28-11

Title Kubjikāsiddhilakṣmīpūjā

Subject Karmakāṇḍa, Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyāsaphu

State complete

Size 24.5 x 8.7 cm

Binding Hole -

Folios 229 pages

Lines per Folio 21

Foliation none

Place of Deposite Bhaktapur

Manuscript Features

On page 60 only six lines are written, the rest of the page is left blank. Page 101 is left blank after 16 lines. Pages 106-107 are left blank. Page 189 is left blank after 12 lines.

The text is structered by floral and geometrical ornaments of the width of one akṣara up to one line. Pages 102 to 105 are covered with yantras.

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇeśāya namaḥ śrīgurupādukebhyo namaḥ || śrīśrīśrīkubjikāsiddhilakṣmīmūrttinṛtyeśvaramahābhairavasiddheśvarābhyāṃ namaḥ || ❁ || navarasādisiddhipūjāvidhir likhyate || ❁ || śrṅgārādinavarasasiddhividhiḥ || ❁ || hva thu ku hnu venake || ekabhaktayācake || nṛtyeśvarasakematāpūjāyā phā vanake || ❁ || śāti ku hnu || snānayā ca ke || ji la sā upavāsayācake || majilasā pūjāyā phāvanake || majilasāteva || ❁ || rātrī sa pūjāvane || jayamānasaṃkalpa || adyādi || vākye || mānavagotrayajamānasya śrīśrīsumatijayajitāmitramalladevavarmmaṇā kṛtaśrīśrīśrīsveṣṭadevatā prītikāmakṛtanavamātṛkādināmanāṭakasya sarvvavighnaharanasāṃgopāṅgasiddhyarthaṃ śrīśrīśrīkubjikāsiddhilakṣmīmūrttinṛtyeśvaramahābhairavasiddheśvarādhanapūjākarmmaṇi śṛṅgārādinavarasasiddhisādhanārthaṃ paṃcāpacārapūjāṃ kārayiṣye || iti saṃkalpaḥ || ❁ || (p 1-2)


«Sub-Colophon:»

iti bhayānakarasamaṇḍalapūjā || (p 46)

iti bībhatsyarasamaṇḍalapūjā || (p 47)

iti raudrarasamaṇḍalapūjā || (p 49)

iti navarasamaṇḍalapūjā || (p 50)

❖ atha niśi ārātrikavidhi likhyate || (p 61)

iti niśi ārātrikavidhiḥ samāptaḥ || (p 66)

iti devakāyanṛtyārambhavidhiḥ samāptaḥ || ❁ || (p 75)

iti śrīśaṃkarācāryyaviracitaḥ śrītripurasundaryyāḥ kramastavaḥ samāptaḥ || (p 87)

iti triḍaśaḍāmare kanavīre śrīsiddhināthāvatāritaḥ śrīsiddhilakṣmīmahāmāyāstavaḥ dvāviṃśatitamaṣ paṭalaḥ samāptaḥ || (p 94)

iti śrījayadrathanirmmitaḥ śrīsiddhilakṣmīmālāmantroddhāramantrānuvṛdhi(!)stavaḥ samāptaḥ || ❁ || (p 97-98)

ity umātilake siddhilakṣmyāḥ stavaḥ samāptaḥ || (p 100)

iti aṅganyāsaḥ || (p 111)

iti paṃcavaliḥ (p 114)

iti karmmacakrapūjā || (p 119)

iti mālāmantra || (p 125)

… …

iti śaktipūjanaṃ || ❁ || (p 145)

iti ubhayapūjanaṃ || (p 146)

iti nāṭeśvaravaliḥ || (p 149)

iti rātrikriyā || (p 159)

iti mūrttipūjā || (p 170)

iti nṛtyeśvaravidhāna samāptaḥ || || (p 174)

iti mūlasiddhiyāvidhiḥ || || (p 177)

iti śrīnavamātṛkādināṭakasya siddhipūjā || (p 178)

iti ghāgharasiddhividhi || ❁ || (p 191)

iti ātmapūjā || (p198)

iti nāṭeśvaravaliḥ || (p 205)

iti durggāvaliḥ || (p 206)

iti śrīnavamātṛkādināṭakasya nṛtyārambhavidhiḥ samāptaḥ || (p 213)

iti muhāvaliḥ || (p 228)


End

vākya || kṣamāstuti || tvaṃgatiḥ sarvvabhūtānāṃ saṃsthitaṃ ca carācaraṃ | antaścāreṇa bhūtānāṃ dṛṣṭvā tvam parameśvarī || karmmanā manasā vācā tato nyāyādikarmmasu | akṛtaṃ vākyahīnan tu tatra pūre maheśvarī || mantrahīnaṃ kriyāhīnaṃ bhaktahīnan tathaiva ca | japahomārccanaṃ hīnaṃ kṣamyatāṃ parameśvarī || dakṣiṇā sahitana ācāryyalavahlāya || ācāryyanadute || namaskāra || tācake || ❁ || cupe pūjā || paṇḍajāga || samayacchāya || tarppaṇa || prītapretā || edkāne ambe || kalasadatasā || kalaśābhiṣeka || candanādi || madatasāmvānaviya || (p 229)


Colophon

iti navamātṛkādivyākhanayālitātayavidhi samāptaḥ || ❁ || (p 229)

Microfilm Details

Reel No. G 28/11

Date of Filming 19-11-1976

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 14-01-2008